Original

मासेऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे न वा गर्भोऽप्यभविष्यः पृथायाः ।तत्ते श्रमो राजपुत्राभविष्यन्न संग्रामादपयातुं दुरात्मन् ॥ १५ ॥

Segmented

मासे ऽपतिष्यः पञ्चमे त्वम् प्रकृच्छ्रे न वा गर्भो ऽप्य् अभविष्यः पृथायाः तत् ते श्रमो राज-पुत्र अभविष्यत् न संग्रामाद् अपयातुम् दुरात्मन्

Analysis

Word Lemma Parse
मासे मास pos=n,g=m,c=7,n=s
ऽपतिष्यः पत् pos=v,p=2,n=s,l=lrn
पञ्चमे पञ्चम pos=a,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रकृच्छ्रे प्रकृच्छ्र pos=n,g=n,c=7,n=s
pos=i
वा वा pos=i
गर्भो गर्भ pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अभविष्यः भू pos=v,p=2,n=s,l=lrn
पृथायाः पृथा pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्रमो श्रम pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
अभविष्यत् भू pos=v,p=3,n=s,l=lrn
pos=i
संग्रामाद् संग्राम pos=n,g=m,c=5,n=s
अपयातुम् अपया pos=vi
दुरात्मन् दुरात्मन् pos=a,g=m,c=8,n=s