Original

त्वष्ट्रा कृतं वाहमकूजनाक्षं शुभं समास्थाय कपिध्वजं त्वम् ।खड्गं गृहीत्वा हेमचित्रं समिद्धं धनुश्चेदं गाण्डिवं तालमात्रम् ।स केशवेनोह्यमानः कथं नु कर्णाद्भीतो व्यपयातोऽसि पार्थ ॥ १३ ॥

Segmented

त्वष्ट्रा कृतम् वाहम् अ कूजन-अक्षम् शुभम् समास्थाय कपि-ध्वजम् त्वम् खड्गम् गृहीत्वा हेम-चित्रम् समिद्धम् धनुः च इदम् गाण्डिवम् ताल-मात्रम् स केशवेन उह्यमानः कथम् नु कर्णाद् भीतो व्यपयातो ऽसि पार्थ

Analysis

Word Lemma Parse
त्वष्ट्रा त्वष्टृ pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
वाहम् वाह pos=n,g=m,c=2,n=s
pos=i
कूजन कूजन pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
समास्थाय समास्था pos=vi
कपि कपि pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
हेम हेमन् pos=n,comp=y
चित्रम् चित्र pos=a,g=m,c=2,n=s
समिद्धम् समिन्ध् pos=va,g=m,c=2,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
ताल ताल pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
केशवेन केशव pos=n,g=m,c=3,n=s
उह्यमानः वह् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
नु नु pos=i
कर्णाद् कर्ण pos=n,g=m,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
व्यपयातो व्यपया pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s