Original

तथापरेषामृषिसत्तमानां श्रुत्वा गिरं पूजयतां सदैव ।न संनतिं प्रैमि सुयोधनस्य न त्वा जानाम्याधिरथेर्भयार्तम् ॥ १२ ॥

Segmented

तथा अपरेषाम् ऋषि-सत्तमानाम् श्रुत्वा गिरम् पूजयताम् सदा एव न संनतिम् प्रैमि सुयोधनस्य न त्वा जानाम्य् आधिरथेः भय-आर्तम्

Analysis

Word Lemma Parse
तथा तथा pos=i
अपरेषाम् अपर pos=n,g=m,c=6,n=p
ऋषि ऋषि pos=n,comp=y
सत्तमानाम् सत्तम pos=a,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
गिरम् गिर् pos=n,g=f,c=2,n=s
पूजयताम् पूजय् pos=va,g=m,c=6,n=p,f=part
सदा सदा pos=i
एव एव pos=i
pos=i
संनतिम् संनति pos=n,g=f,c=2,n=s
प्रैमि प्रे pos=v,p=1,n=s,l=lat
सुयोधनस्य सुयोधन pos=n,g=m,c=6,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
जानाम्य् ज्ञा pos=v,p=1,n=s,l=lat
आधिरथेः आधिरथि pos=n,g=m,c=6,n=s
भय भय pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s