Original

इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि तपस्विनां शृण्वतां वागुवाच ।एवंविधं त्वां तच्च नाभूत्तवाद्य देवा हि नूनमनृतं वदन्ति ॥ ११ ॥

Segmented

इत्य् अन्तरिक्षे शतशृङ्ग-मूर्ध्नि तपस्विनाम् शृण्वताम् वाग् उवाच एवंविधम् त्वाम् तच् च न अभूत् ते अद्य देवा हि नूनम् अनृतम् वदन्ति

Analysis

Word Lemma Parse
इत्य् इति pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
शतशृङ्ग शतशृङ्ग pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
वाग् वाच् pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवंविधम् एवंविध pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तच् तद् pos=n,g=n,c=1,n=s
pos=i
pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
देवा देव pos=n,g=m,c=1,n=p
हि हि pos=i
नूनम् नूनम् pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat