Original

तुल्यो महात्मा तव कुन्ति पुत्रो जातोऽदितेर्विष्णुरिवारिहन्ता ।स्वेषां जयाय द्विषतां वधाय ख्यातोऽमितौजाः कुलतन्तुकर्ता ॥ १० ॥

Segmented

तुल्यो महात्मा तव कुन्ति पुत्रो जातो ऽदितेः विष्णुः इव अरि-हन्ता स्वेषाम् जयाय द्विषताम् वधाय ख्यातो अमित-ओजाः कुल-तन्तु-कर्ता

Analysis

Word Lemma Parse
तुल्यो तुल्य pos=a,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कुन्ति कुन्ती pos=n,g=f,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
ऽदितेः अदिति pos=n,g=f,c=6,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इव इव pos=i
अरि अरि pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
स्वेषाम् स्व pos=a,g=m,c=6,n=p
जयाय जय pos=n,g=m,c=4,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
वधाय वध pos=n,g=m,c=4,n=s
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
अमित अमित pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
तन्तु तन्तु pos=n,comp=y
कर्ता कर्तृ pos=a,g=m,c=1,n=s