Original

संजय उवाच ।श्रुत्वा कर्णं कल्यमुदारवीर्यं क्रुद्धः पार्थः फल्गुनस्यामितौजाः ।धनंजयं वाक्यमुवाच चेदं युधिष्ठिरः कर्णशराभितप्तः ॥ १ ॥

Segmented

संजय उवाच श्रुत्वा कर्णम् कल्यम् उदार-वीर्यम् क्रुद्धः पार्थः फल्गुनस्य अमित-ओजाः धनंजयम् वाक्यम् उवाच च इदम् युधिष्ठिरः कर्ण-शर-अभितप्तः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
कल्यम् कल्य pos=a,g=m,c=2,n=s
उदार उदार pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पार्थः पार्थ pos=n,g=m,c=1,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
शर शर pos=n,comp=y
अभितप्तः अभितप् pos=va,g=m,c=1,n=s,f=part