Original

तान्सूदयित्वाहमपास्य कर्णं द्रष्टुं भवन्तं त्वरयाभियातः ।सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णाद्गन्धाद्गावः केसरिणो यथैव ॥ ९ ॥

Segmented

तान् सूदयित्वा अहम् अपास्य कर्णम् द्रष्टुम् भवन्तम् त्वरया अभियातः सर्वे पाञ्चाला ह्य् उद्विजन्ते स्म कर्णाद् गन्धाद् गावः केसरिणो यथा एव

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सूदयित्वा सूदय् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
अपास्य अपास् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
भवन्तम् भवत् pos=a,g=m,c=2,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
अभियातः अभिया pos=va,g=m,c=1,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
ह्य् हि pos=i
उद्विजन्ते उद्विज् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
कर्णाद् कर्ण pos=n,g=m,c=5,n=s
गन्धाद् गन्ध pos=n,g=m,c=5,n=s
गावः गो pos=n,g=,c=1,n=p
केसरिणो केसरिन् pos=n,g=m,c=6,n=s
यथा यथा pos=i
एव एव pos=i