Original

ततोऽभिभूतं युधि वीक्ष्य सैन्यं विध्वस्तयोधं द्रुतवाजिनागम् ।पञ्चाशता रथमुख्यैः समेतः कर्णस्त्वरन्मामुपायात्प्रमाथी ॥ ८ ॥

Segmented

ततो ऽभिभूतम् युधि वीक्ष्य सैन्यम् विध्वंस्-योधम् द्रुत-वाजि-नागम् पञ्चाशता रथ-मुख्यैः समेतः कर्णस् त्वरन् माम् उपायात् प्रमाथी

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिभूतम् अभिभू pos=va,g=n,c=2,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
वीक्ष्य वीक्ष् pos=vi
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
विध्वंस् विध्वंस् pos=va,comp=y,f=part
योधम् योध pos=n,g=n,c=2,n=s
द्रुत द्रु pos=va,comp=y,f=part
वाजि वाजिन् pos=n,comp=y
नागम् नाग pos=n,g=n,c=2,n=s
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
रथ रथ pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
समेतः समे pos=va,g=m,c=1,n=s,f=part
कर्णस् कर्ण pos=n,g=m,c=1,n=s
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
उपायात् उपया pos=v,p=3,n=s,l=lan
प्रमाथी प्रमाथिन् pos=a,g=m,c=1,n=s