Original

स विक्षरन्रुधिरं सर्वगात्रै रथानीकं सूतसूनोर्विवेश ।मयाभिभूतः सैनिकानां प्रबर्हानसावपश्यन्रुधिरेण प्रदिग्धान् ॥ ७ ॥

Segmented

स विक्षरन् रुधिरम् सर्व-गात्रैः रथ-अनीकम् सूतसूनोः विवेश मया अभिभूतः सैनिकानाम् प्रबर्हान् असाव् अ पश्यन् रुधिरेण प्रदिग्धान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विक्षरन् विक्षर् pos=va,g=m,c=1,n=s,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
गात्रैः गात्र pos=n,g=n,c=3,n=p
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
सूतसूनोः सूतसूनु pos=n,g=m,c=6,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
मया मद् pos=n,g=,c=3,n=s
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
सैनिकानाम् सैनिक pos=n,g=m,c=6,n=p
प्रबर्हान् प्रबर्ह pos=a,g=m,c=2,n=p
असाव् अदस् pos=n,g=m,c=1,n=s
pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
प्रदिग्धान् प्रदिह् pos=va,g=m,c=2,n=p,f=part