Original

अविध्यन्मां पञ्चभिर्द्रोणपुत्रः शितैः शरैः पञ्चभिर्वासुदेवम् ।अहं तु तं त्रिंशता वज्रकल्पैः समार्दयं निमिषस्यान्तरेण ॥ ६ ॥

Segmented

अविध्यन् माम् पञ्चभिः द्रोणपुत्रः शितैः शरैः पञ्चभिः वासुदेवम् अहम् तु तम् त्रिंशता वज्र-कल्पैः समार्दयम् निमिषस्य अन्तरेण

Analysis

Word Lemma Parse
अविध्यन् व्यध् pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
वज्र वज्र pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
समार्दयम् समर्दय् pos=v,p=1,n=s,l=lan
निमिषस्य निमिष pos=n,g=m,c=6,n=s
अन्तरेण अन्तर pos=n,g=n,c=3,n=s