Original

नैवाददानं न च संदधानं जानीमहे कतरेणास्यतीति ।वामेन वा यदि वा दक्षिणेन स द्रोणपुत्रः समरे पर्यवर्तत् ॥ ५ ॥

Segmented

न एव आददानम् न च संदधानम् जानीमहे कतरेण अस्यति इति वामेन वा यदि वा दक्षिणेन स द्रोणपुत्रः समरे पर्यवर्तत्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
आददानम् आदा pos=va,g=m,c=2,n=s,f=part
pos=i
pos=i
संदधानम् संधा pos=va,g=m,c=2,n=s,f=part
जानीमहे ज्ञा pos=v,p=1,n=p,l=lat
कतरेण कतर pos=n,g=m,c=3,n=s
अस्यति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
वामेन वाम pos=a,g=m,c=3,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
पर्यवर्तत् परिवृत् pos=v,p=3,n=s,l=lan