Original

ततोऽपरान्बाणसंघाननेकानाकर्णपूर्णायतविप्रमुक्तान् ।ससर्ज शिक्षास्त्रबलप्रयत्नैस्तथा यथा प्रावृषि कालमेघः ॥ ४ ॥

Segmented

ततो ऽपरान् बाण-सङ्घान् अनेकान् आकर्णपूर्ण-आयत-विप्रमुक्तान् ससर्ज शिक्षा-अस्त्र-बल-प्रयत्नैः तथा यथा प्रावृषि काल-मेघः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरान् अपर pos=n,g=m,c=2,n=p
बाण बाण pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
अनेकान् अनेक pos=a,g=m,c=2,n=p
आकर्णपूर्ण आकर्णपूर्ण pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
विप्रमुक्तान् विप्रमुच् pos=va,g=m,c=2,n=p,f=part
ससर्ज सृज् pos=v,p=3,n=s,l=lit
शिक्षा शिक्षा pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
बल बल pos=n,comp=y
प्रयत्नैः प्रयत्न pos=n,g=m,c=3,n=p
तथा तथा pos=i
यथा यथा pos=i
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
काल काल pos=a,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s