Original

दृष्ट्वा रथं मेघनिभं ममेममम्बष्ठसेना मरणे व्यतिष्ठत् ।तेषामहं पञ्च शतानि हत्वा ततो द्रौणिमगमं पार्थिवाग्र्य ॥ ३ ॥

Segmented

दृष्ट्वा रथम् मेघ-निभम् मे इमम् अम्बष्ठ-सेना मरणे व्यतिष्ठत् तेषाम् अहम् पञ्च शतानि हत्वा ततो द्रौणिम् अगमम् पार्थिव-अग्र्यैः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
मेघ मेघ pos=n,comp=y
निभम् निभ pos=a,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
अम्बष्ठ अम्बष्ठ pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
मरणे मरण pos=n,g=n,c=7,n=s
व्यतिष्ठत् विष्ठा pos=v,p=3,n=s,l=lan
तेषाम् तद् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
शतानि शत pos=n,g=n,c=2,n=p
हत्वा हन् pos=vi
ततो ततस् pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
अगमम् गम् pos=v,p=1,n=s,l=lun
पार्थिव पार्थिव pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s