Original

संशप्तकैर्युध्यमानस्य मेऽद्य सेनाग्रयायी कुरुसैन्यस्य राजन् ।आशीविषाभान्खगमान्प्रमुञ्चन्द्रौणिः पुरस्तात्सहसा व्यतिष्ठत् ॥ २ ॥

Segmented

संशप्तकैः युध्यमानस्य मे ऽद्य सेना-अग्र-यायी कुरु-सैन्यस्य राजन् आशीविष-आभान् खगमान् प्रमुञ्चन् द्रौणिः पुरस्तात् सहसा व्यतिष्ठत्

Analysis

Word Lemma Parse
संशप्तकैः संशप्तक pos=n,g=m,c=3,n=p
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
सेना सेना pos=n,comp=y
अग्र अग्र pos=n,comp=y
यायी यायिन् pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
आशीविष आशीविष pos=n,comp=y
आभान् आभ pos=a,g=m,c=2,n=p
खगमान् खगम pos=n,g=m,c=2,n=p
प्रमुञ्चन् प्रमुच् pos=va,g=m,c=1,n=s,f=part
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
सहसा सहसा pos=i
व्यतिष्ठत् विष्ठा pos=v,p=3,n=s,l=lan