Original

आमन्त्रये त्वां ब्रूहि जयं रणे मे पुरा भीमं धार्तराष्ट्रा ग्रसन्ते ।सौतिं हनिष्यामि नरेन्द्रसिंह सैन्यं तथा शत्रुगणांश्च सर्वान् ॥ १४ ॥

Segmented

आमन्त्रये त्वाम् ब्रूहि जयम् रणे मे पुरा भीमम् धार्तराष्ट्रा ग्रसन्ते सौतिम् हनिष्यामि नरेन्द्र-सिंह सैन्यम् तथा शत्रु-गणान् च सर्वान्

Analysis

Word Lemma Parse
आमन्त्रये आमन्त्रय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
जयम् जय pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
पुरा पुरा pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
ग्रसन्ते ग्रस् pos=v,p=3,n=p,l=lat
सौतिम् सौति pos=n,g=m,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
नरेन्द्र नरेन्द्र pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
शत्रु शत्रु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p