Original

कर्णं न चेदद्य निहन्मि राजन्सबान्धवं युध्यमानं प्रसह्य ।प्रतिश्रुत्याकुर्वतां वै गतिर्या कष्टां गच्छेयं तामहं राजसिंह ॥ १३ ॥

Segmented

कर्णम् न चेद् अद्य निहन्मि राजन् स बान्धवम् युध्यमानम् प्रसह्य प्रतिश्रुत्य अ कुर्वताम् वै गतिः या कष्टाम् गच्छेयम् ताम् अहम् राज-सिंह

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
चेद् चेद् pos=i
अद्य अद्य pos=i
निहन्मि निहन् pos=v,p=1,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
प्रसह्य प्रसह् pos=vi
प्रतिश्रुत्य प्रतिश्रु pos=vi
pos=i
कुर्वताम् कृ pos=va,g=m,c=6,n=p,f=part
वै वै pos=i
गतिः गति pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
कष्टाम् कष्ट pos=a,g=f,c=2,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s