Original

समेत्याहं सूतपुत्रेण संख्ये वृत्रेण वज्रीव नरेन्द्रमुख्य ।योत्स्ये भृशं भारत सूतपुत्रमस्मिन्संग्रामे यदि वै दृश्यतेऽद्य ॥ १२ ॥

Segmented

समेत्य अहम् सूतपुत्रेण संख्ये वृत्रेण वज्री इव नरेन्द्र-मुख्यैः योत्स्ये भृशम् भारत सूतपुत्रम् अस्मिन् संग्रामे यदि वै दृश्यते ऽद्य

Analysis

Word Lemma Parse
समेत्य समे pos=vi
अहम् मद् pos=n,g=,c=1,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
वज्री वज्रिन् pos=n,g=m,c=1,n=s
इव इव pos=i
नरेन्द्र नरेन्द्र pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=8,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
भृशम् भृशम् pos=i
भारत भारत pos=n,g=m,c=8,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
यदि यदि pos=i
वै वै pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ऽद्य अद्य pos=i