Original

आयाहि पश्याद्य युयुत्समानं मां सूतपुत्रं च वृतौ जयाय ।षट्साहस्रा भारत राजपुत्राः स्वर्गाय लोकाय रथा निमग्नाः ॥ ११ ॥

Segmented

आयाहि पश्य अद्य युयुत्समानम् माम् सूतपुत्रम् च वृतौ जयाय षः-साहस्राः भारत राज-पुत्राः स्वर्गाय लोकाय रथा निमग्नाः

Analysis

Word Lemma Parse
आयाहि आया pos=v,p=2,n=s,l=lot
पश्य पश् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
युयुत्समानम् युयुत्स् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
pos=i
वृतौ वृ pos=va,g=m,c=2,n=d,f=part
जयाय जय pos=n,g=m,c=4,n=s
षः षष् pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
स्वर्गाय स्वर्ग pos=n,g=m,c=4,n=s
लोकाय लोक pos=n,g=m,c=4,n=s
रथा रथ pos=n,g=m,c=1,n=p
निमग्नाः निमज्ज् pos=va,g=m,c=1,n=p,f=part