Original

महाझषस्येव मुखं प्रपन्नाः प्रभद्रकाः कर्णमभि द्रवन्ति ।मृत्योरास्यं व्यात्तमिवान्वपद्यन्प्रभद्रकाः कर्णमासाद्य राजन् ॥ १० ॥

Segmented

महा-झषस्य इव मुखम् प्रपन्नाः प्रभद्रकाः कर्णम् अभिद्रवन्ति मृत्योः आस्यम् व्यात्तम् इव अन्वपद्यन् प्रभद्रकाः कर्णम् आसाद्य राजन्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
झषस्य झष pos=n,g=m,c=6,n=s
इव इव pos=i
मुखम् मुख pos=n,g=n,c=2,n=s
प्रपन्नाः प्रपद् pos=va,g=m,c=1,n=p,f=part
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अभिद्रवन्ति अभिद्रु pos=v,p=3,n=p,l=lat
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
आस्यम् आस्य pos=n,g=n,c=2,n=s
व्यात्तम् व्यादा pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
अन्वपद्यन् अनुपद् pos=v,p=3,n=p,l=lan
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s