Original

संजय उवाच ।तद्धर्मशीलस्य वचो निशम्य राज्ञः क्रुद्धस्याधिरथौ महात्मा ।उवाच दुर्धर्षमदीनसत्त्वं युधिष्ठिरं जिष्णुरनन्तवीर्यः ॥ १ ॥

Segmented

संजय उवाच तद् धर्म-शीलस्य वचो निशम्य राज्ञः क्रुद्धस्य आधिरथि महात्मा उवाच दुर्धर्षम् अदीन-सत्त्वम् युधिष्ठिरम् जिष्णुः अनन्त-वीर्यः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
राज्ञः राजन् pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
आधिरथि आधिरथि pos=n,g=m,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
अनन्त अनन्त pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s