Original

पातालमिव गम्भीरं सुहृदानन्दवर्धनम् ।अन्तकाभममित्राणां कर्णं हत्वा महाहवे ।दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ ॥ ९ ॥

Segmented

पातालम् इव गम्भीरम् सुहृद्-आनन्द-वर्धनम् अन्तक-आभम् अमित्राणाम् कर्णम् हत्वा महा-आहवे दिष्ट्या युवाम् अनुप्राप्तौ जित्य असुरम् इव अमरौ

Analysis

Word Lemma Parse
पातालम् पाताल pos=n,g=n,c=2,n=s
इव इव pos=i
गम्भीरम् गम्भीर pos=a,g=n,c=2,n=s
सुहृद् सुहृद् pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
अन्तक अन्तक pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
युवाम् त्वद् pos=n,g=,c=1,n=d
अनुप्राप्तौ अनुप्राप् pos=va,g=m,c=1,n=d,f=part
जित्य जि pos=vi
असुरम् असुर pos=n,g=m,c=2,n=s
इव इव pos=i
अमरौ अमर pos=n,g=m,c=1,n=d