Original

अप्रधृष्यं महायुद्धे देवैरपि सवासवैः ।अनलानिलयोस्तुल्यं तेजसा च बलेन च ॥ ८ ॥

Segmented

अप्रधृष्यम् महा-युद्धे देवैः अपि स वासवैः अनल-अनिलयोः तुल्यम् तेजसा च बलेन च

Analysis

Word Lemma Parse
अप्रधृष्यम् अप्रधृष्य pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p
अनल अनल pos=n,comp=y
अनिलयोः अनिल pos=n,g=m,c=6,n=d
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i