Original

हन्तारमरिसैन्यानाममित्रगणमर्दनम् ।दुर्योधनहिते युक्तमस्मद्युद्धाय चोद्यतम् ॥ ७ ॥

Segmented

हन्तारम् अरि-सैन्यानाम् अमित्र-गण-मर्दनम् दुर्योधन-हिते युक्तम् मद्-युद्धाय च उद्यतम्

Analysis

Word Lemma Parse
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
अरि अरि pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
अमित्र अमित्र pos=n,comp=y
गण गण pos=n,comp=y
मर्दनम् मर्दन pos=a,g=m,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
मद् मद् pos=n,comp=y
युद्धाय युद्ध pos=n,g=n,c=4,n=s
pos=i
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part