Original

अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च ।रक्षितं वृषसेनेन सुषेणेन च धन्विना ॥ ५ ॥

Segmented

अग्र-गम् धार्तराष्ट्राणाम् सर्वेषाम् शर्म वर्म च रक्षितम् वृषसेनेन सुषेणेन च धन्विना

Analysis

Word Lemma Parse
अग्र अग्र pos=n,comp=y
गम् pos=a,g=m,c=2,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
शर्म शर्मन् pos=n,g=n,c=2,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
pos=i
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part
वृषसेनेन वृषसेन pos=n,g=m,c=3,n=s
सुषेणेन सुषेण pos=n,g=m,c=3,n=s
pos=i
धन्विना धन्विन् pos=a,g=m,c=3,n=s