Original

अमर्षणं निकृतिसमीरणेरितं हृदि श्रितं ज्वलनमिमं सदा मम ।हतो मया सोऽद्य समेत्य पापधीरिति ब्रुवन्प्रशमय मेऽद्य फल्गुन ॥ ४८ ॥

Segmented

अमर्षणम् निकृति-समीरण-ईरितम् हृदि श्रितम् ज्वलनम् इमम् सदा मम हतो मया सो ऽद्य समेत्य पाप-धीः इति ब्रुवन् प्रशमय मे ऽद्य फल्गुन

Analysis

Word Lemma Parse
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
निकृति निकृति pos=n,comp=y
समीरण समीरण pos=n,comp=y
ईरितम् ईरय् pos=va,g=m,c=2,n=s,f=part
हृदि हृद् pos=n,g=n,c=7,n=s
श्रितम् श्रि pos=va,g=m,c=2,n=s,f=part
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सदा सदा pos=i
मम मद् pos=n,g=,c=6,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
समेत्य समे pos=vi
पाप पाप pos=n,comp=y
धीः धी pos=n,g=m,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
प्रशमय प्रशमय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
फल्गुन फल्गुन pos=n,g=m,c=8,n=s