Original

यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां पितामहं व्याक्षिपदल्पचेताः ।संख्यायमानोऽर्धरथः स कच्चित्त्वया हतोऽद्याधिरथिर्दुरात्मा ॥ ४७ ॥

Segmented

यः शस्त्रभृत् श्रेष्ठतमम् पृथिव्याम् पितामहम् व्याक्षिपद् अल्प-चेताः संख्यायमानो ऽर्धरथः स कच्चित् त्वया हतो अद्य आधिरथि दुरात्मा

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
शस्त्रभृत् शस्त्रभृत् pos=n,g=m,c=1,n=s
श्रेष्ठतमम् श्रेष्ठतम pos=a,g=m,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
व्याक्षिपद् व्याक्षिप् pos=v,p=3,n=s,l=lan
अल्प अल्प pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
संख्यायमानो संख्या pos=va,g=m,c=1,n=s,f=part
ऽर्धरथः अर्धरथ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
अद्य अद्य pos=i
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s