Original

यः सूतपुत्रः प्रहसन्दुरात्मा पुराब्रवीन्निर्जितां सौबलेन ।स्वयं प्रसह्यानय याज्ञसेनीमपीह कच्चित्स हतस्त्वयाद्य ॥ ४६ ॥

Segmented

यः सूतपुत्रः प्रहसन् दुरात्मा पुरा अब्रवीत् निर्जिताम् सौबलेन स्वयम् प्रसह्य आनय याज्ञसेनीम् अपि इह कच्चित् स हतस् त्वया अद्य

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
पुरा पुरा pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
निर्जिताम् निर्जि pos=va,g=f,c=2,n=s,f=part
सौबलेन सौबल pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
प्रसह्य प्रसह् pos=vi
आनय आनी pos=v,p=2,n=s,l=lot
याज्ञसेनीम् याज्ञसेनी pos=n,g=f,c=2,n=s
अपि अपि pos=i
इह इह pos=i
कच्चित् कच्चित् pos=i
तद् pos=n,g=m,c=1,n=s
हतस् हन् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i