Original

यो नः पुरा षण्ढतिलानवोचत्सभामध्ये पार्थिवानां समक्षम् ।स दुर्मतिः कच्चिदुपेत्य संख्ये त्वया हतः सूतपुत्रोऽत्यमर्षी ॥ ४५ ॥

Segmented

यो नः पुरा षण्ढतिलान् अवोचत् सभ-मध्ये पार्थिवानाम् समक्षम् स दुर्मतिः कच्चिद् उपेत्य संख्ये त्वया हतः सूतपुत्रो अति अमर्षी

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
पुरा पुरा pos=i
षण्ढतिलान् षण्ढतिल pos=n,g=m,c=2,n=p
अवोचत् वच् pos=v,p=3,n=s,l=lun
सभ सभा pos=n,comp=y
मध्ये मध्ये pos=i
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
समक्षम् समक्ष pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
कच्चिद् कच्चित् pos=i
उपेत्य उपे pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
अति अति pos=i
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s