Original

कच्चित्त्वया तस्य सुमन्दबुद्धेर्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः ।सकुण्डलं भानुमदुत्तमाङ्गं कायात्प्रकृत्तं युधि सव्यसाचिन् ॥ ४२ ॥

Segmented

कच्चित् त्वया तस्य सु मन्द-बुद्धेः गाण्डीव-मुक्तैः विशिखैः ज्वलद्भिः स कुण्डलम् भानुमद् उत्तमाङ्गम् कायात् प्रकृत्तम् युधि सव्यसाचिन्

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सु सु pos=i
मन्द मन्द pos=a,comp=y
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
ज्वलद्भिः ज्वल् pos=va,g=m,c=3,n=p,f=part
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=1,n=s
भानुमद् भानुमत् pos=a,g=n,c=1,n=s
उत्तमाङ्गम् उत्तमाङ्ग pos=n,g=n,c=1,n=s
कायात् काय pos=n,g=m,c=5,n=s
प्रकृत्तम् प्रकृत् pos=va,g=n,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
सव्यसाचिन् सव्यसाचिन् pos=n,g=m,c=8,n=s