Original

यत्तत्कर्णः प्रत्यजानात्त्वदर्थे नाहत्वाहं सह कृष्णेन पार्थम् ।इहोपयातेति स पापबुद्धिः कच्चिच्छेते शरसंभिन्नगात्रः ॥ ४० ॥

Segmented

यत् तत् कर्णः प्रत्यजानात् त्वद्-अर्थे न अ हत्वा अहम् सह कृष्णेन पार्थम् इह उपयाता इति स पाप-बुद्धिः कच्चित् शेते शर-संभिन्न-गात्रः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रत्यजानात् प्रतिज्ञा pos=v,p=3,n=s,l=lan
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
pos=i
हत्वा हन् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
सह सह pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
इह इह pos=i
उपयाता उपया pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
शेते शी pos=v,p=3,n=s,l=lat
शर शर pos=n,comp=y
संभिन्न सम्भिद् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s