Original

अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम् ।आशीविषसमं युद्धे सर्वशस्त्रविशारदम् ॥ ४ ॥

Segmented

अक्षताभ्याम् अरिष्टाभ्याम् कथम् युध्य महा-रथम् आशीविष-समम् युद्धे सर्व-शस्त्र-विशारदम्

Analysis

Word Lemma Parse
अक्षताभ्याम् अक्षत pos=a,g=n,c=3,n=d
अरिष्टाभ्याम् अरिष्ट pos=n,g=n,c=3,n=d
कथम् कथम् pos=i
युध्य युध् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आशीविष आशीविष pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s