Original

योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः कर्णः सभायां कुरुवीरमध्ये ।किं पाण्डवांस्त्वं न जहासि कृष्णे सुदुर्बलान्पतितान्हीनसत्त्वान् ॥ ३९ ॥

Segmented

यो ऽसौ कृष्णाम् अब्रवीद् दुष्ट-बुद्धिः कर्णः सभायाम् कुरु-वीर-मध्ये किम् पाण्डवांस् त्वम् न जहासि कृष्णे सु दुर्बलान् पतितान् हीन-सत्त्वान्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दुष्ट दुष् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
कुरु कुरु pos=n,comp=y
वीर वीर pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
किम् किम् pos=i
पाण्डवांस् पाण्डव pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
जहासि हा pos=v,p=2,n=s,l=lat
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
सु सु pos=i
दुर्बलान् दुर्बल pos=a,g=m,c=2,n=p
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
हीन हा pos=va,comp=y,f=part
सत्त्वान् सत्त्व pos=n,g=m,c=2,n=p