Original

नाहं पादौ धावयिष्ये कदाचिद्यावत्स्थितः पार्थ इत्यल्पबुद्धिः ।व्रतं तस्यैतत्सर्वदा शक्रसूनो कच्चित्त्वया निहतः सोऽद्य कर्णः ॥ ३८ ॥

Segmented

न अहम् पादौ धावयिष्ये कदाचिद् यावत् स्थितः पार्थ इत्य् अल्प-बुद्धिः व्रतम् तस्य एतत् सर्वदा शक्र-सूनो कच्चित् त्वया निहतः सो ऽद्य कर्णः

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
पादौ पाद pos=n,g=m,c=2,n=d
धावयिष्ये धावय् pos=v,p=1,n=s,l=lrt
कदाचिद् कदाचिद् pos=i
यावत् यावत् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=1,n=s
इत्य् इति pos=i
अल्प अल्प pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सर्वदा सर्वदा pos=i
शक्र शक्र pos=n,comp=y
सूनो सूनु pos=n,g=m,c=8,n=s
कच्चित् कच्चित् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s