Original

योऽसौ सदा श्लाघते राजमध्ये दुर्योधनं हर्षयन्दर्पपूर्णः ।अहं हन्ता फल्गुनस्येति मोहात्कच्चिद्धतस्तस्य न वै तथा रथः ॥ ३७ ॥

Segmented

यो ऽसौ सदा श्लाघते राज-मध्ये दुर्योधनम् हर्षयन् दर्प-पूर्णः अहम् हन्ता फल्गुनस्य इति मोहात् कच्चित् हतः तस्य न वै तथा रथः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
सदा सदा pos=i
श्लाघते श्लाघ् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
दर्प दर्प pos=n,comp=y
पूर्णः पृ pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
इति इति pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
कच्चित् कच्चित् pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
वै वै pos=i
तथा तथा pos=i
रथः रथ pos=n,g=m,c=1,n=s