Original

कच्चित्समागम्य धनुःप्रमुक्तैस्त्वत्प्रेषितैर्लोहितार्थैर्विहंगैः ।शेतेऽद्य पापः स विभिन्नगात्रः कच्चिद्भग्नो धार्तराष्ट्रस्य बाहुः ॥ ३६ ॥

Segmented

कच्चित् समागम्य धनुः-प्रमुक्तैः त्वद्-प्रेषितैः लोहित-अर्थैः विहंगैः शेते ऽद्य पापः स विभिद्-गात्रः कच्चिद् भग्नो धार्तराष्ट्रस्य बाहुः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
समागम्य समागम् pos=vi
धनुः धनुस् pos=n,comp=y
प्रमुक्तैः प्रमुच् pos=va,g=m,c=3,n=p,f=part
त्वद् त्वद् pos=n,comp=y
प्रेषितैः प्रेषय् pos=va,g=m,c=3,n=p,f=part
लोहित लोहित pos=n,comp=y
अर्थैः अर्थ pos=n,g=m,c=3,n=p
विहंगैः विहंग pos=n,g=m,c=3,n=p
शेते शी pos=v,p=3,n=s,l=lat
ऽद्य अद्य pos=i
पापः पाप pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विभिद् विभिद् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
कच्चिद् कच्चित् pos=i
भग्नो भञ्ज् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s