Original

योऽसौ नित्यं शूरमदेन मत्तो विकत्थते संसदि कौरवाणाम् ।प्रियोऽत्यर्थं तस्य सुयोधनस्य कच्चित्स पापो निहतस्त्वयाद्य ॥ ३५ ॥

Segmented

यो ऽसौ नित्यम् शूर-मदेन मत्तो विकत्थते संसदि कौरवाणाम् प्रियो ऽत्यर्थम् तस्य सुयोधनस्य कच्चित् स पापो निहतस् त्वया अद्य

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
शूर शूर pos=n,comp=y
मदेन मद pos=n,g=m,c=3,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
विकत्थते विकत्थ् pos=v,p=3,n=s,l=lat
संसदि संसद् pos=n,g=f,c=7,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
प्रियो प्रिय pos=a,g=m,c=1,n=s
ऽत्यर्थम् अत्यर्थम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सुयोधनस्य सुयोधन pos=n,g=m,c=6,n=s
कच्चित् कच्चित् pos=i
तद् pos=n,g=m,c=1,n=s
पापो पाप pos=a,g=m,c=1,n=s
निहतस् निहन् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i