Original

रौक्मं रथं हस्तिवरैश्च युक्तं रथं दित्सुर्यः परेभ्यस्त्वदर्थे ।सदा रणे स्पर्धते यः स पापः कच्चित्त्वया निहतस्तात युद्धे ॥ ३४ ॥

Segmented

रौक्मम् रथम् हस्ति-वरैः च युक्तम् रथम् दित्सुः यः परेभ्यस् त्वद्-अर्थे सदा रणे स्पर्धते यः स पापः कच्चित् त्वया निहतस् तात युद्धे

Analysis

Word Lemma Parse
रौक्मम् रौक्म pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
दित्सुः दित्सु pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
परेभ्यस् पर pos=n,g=m,c=4,n=p
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
सदा सदा pos=i
रणे रण pos=n,g=m,c=7,n=s
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पापः पाप pos=a,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
निहतस् निहन् pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s