Original

यः सर्वतः पर्यपतत्त्वदर्थे मदान्वितो गर्वितः सूतपुत्रः ।स शूरमानी समरे समेत्य कच्चित्त्वया निहतः संयुगेऽद्य ॥ ३३ ॥

Segmented

यः सर्वतः पर्यपतत् त्वद्-अर्थे मद-अन्वितः गर्वितः सूतपुत्रः स शूर-मानी समरे समेत्य कच्चित् त्वया निहतः संयुगे ऽद्य

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सर्वतः सर्वतस् pos=i
पर्यपतत् परिपत् pos=v,p=3,n=s,l=lan
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
मद मद pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
गर्वितः गर्वित pos=a,g=m,c=1,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शूर शूर pos=n,comp=y
मानी मानिन् pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
समेत्य समे pos=vi
कच्चित् कच्चित् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
ऽद्य अद्य pos=i