Original

त्वया रणे निहतः सूतपुत्रः कच्चिच्छेते भूमितले दुरात्मा ।कच्चित्प्रियं मे परमं त्वयाद्य कृतं रणे सूतपुत्रं निहत्य ॥ ३२ ॥

Segmented

त्वया रणे निहतः सूतपुत्रः कच्चित् शेते भूमि-तले दुरात्मा कच्चित् प्रियम् मे परमम् त्वया अद्य कृतम् रणे सूतपुत्रम् निहत्य

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
शेते शी pos=v,p=3,n=s,l=lat
भूमि भूमि pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परमम् परम pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi