Original

यः पर्युपासीत्प्रदिशो दिशश्च त्वां सूतपुत्रः समरे परीप्सन् ।दित्सुः कर्णः समरे हस्तिपूगं स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः ॥ ३१ ॥

Segmented

यः पर्युपासीत् प्रदिशो दिशः च त्वाम् सूतपुत्रः समरे दित्सुः कर्णः समरे हस्ति-पूगम् स हि इदानीम् कङ्क-पत्रैः सु तीक्ष्णैः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पर्युपासीत् प्रदिश् pos=n,g=f,c=2,n=p
प्रदिशो दिश् pos=n,g=f,c=2,n=p
दिशः pos=i
त्वद् pos=n,g=,c=2,n=s
त्वाम् सूतपुत्र pos=n,g=m,c=1,n=s
सूतपुत्रः समर pos=n,g=n,c=7,n=s
समरे परीप्स् pos=va,g=m,c=1,n=s,f=part
दित्सुः दित्सु pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
हस्ति हस्तिन् pos=n,comp=y
पूगम् पूग pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
इदानीम् इदानीम् pos=i
कङ्क कङ्क pos=n,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
सु सु pos=i
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p