Original

सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम् ।त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः ॥ ३० ॥

Segmented

स उत्सेधम् अस्य च शिरः पश्यताम् सुहृदाम् हृतम् त्वया पुरुष-शार्दूल शार्दूलेन यथा रुरोः

Analysis

Word Lemma Parse
pos=i
उत्सेधम् उत्सेध pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
शिरः शिरस् pos=n,g=n,c=1,n=s
पश्यताम् पश् pos=va,g=m,c=6,n=p,f=part
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
शार्दूलेन शार्दूल pos=n,g=m,c=3,n=s
यथा यथा pos=i
रुरोः रुरु pos=n,g=m,c=6,n=s