Original

युधिष्ठिर उवाच ।स्वागतं देवकीपुत्र स्वागतं ते धनंजय ।प्रियं मे दर्शनं बाढं युवयोरच्युतार्जुनौ ॥ ३ ॥

Segmented

युधिष्ठिर उवाच स्वागतम् देवकीपुत्र स्वागतम् ते धनंजय प्रियम् मे दर्शनम् बाढम् युवयोः अच्युत-अर्जुनौ

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
देवकीपुत्र देवकीपुत्र pos=n,g=m,c=8,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
बाढम् बाढम् pos=i
युवयोः त्वद् pos=n,g=,c=6,n=d
अच्युत अच्युत pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=8,n=d