Original

स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः ।तं ममाचक्ष्व बीभत्सो यथा कर्णो हतस्त्वया ॥ २९ ॥

Segmented

स त्वया पुरुष-व्याघ्र कथम् युद्धे निषूदितः तम् मे आचक्ष्व बीभत्सो यथा कर्णो हतस् त्वया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
निषूदितः निषूदय् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
बीभत्सो बीभत्सु pos=n,g=m,c=8,n=s
यथा यथा pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
हतस् हन् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s