Original

धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन ।तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः ॥ २८ ॥

Segmented

धृतराष्ट्रो हि योधेषु सर्वेष्व् एव सदा अर्जुन तव मृत्युम् रणे कर्णम् मन्यते पुरुष-ऋषभः

Analysis

Word Lemma Parse
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
हि हि pos=i
योधेषु योध pos=n,g=m,c=7,n=p
सर्वेष्व् सर्व pos=n,g=m,c=7,n=p
एव एव pos=i
सदा सदा pos=i
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s