Original

पूजितो धृतराष्ट्रेण सपुत्रेण विशां पते ।सदा त्वदर्थं राधेयः स कथं निहतस्त्वया ॥ २७ ॥

Segmented

पूजितो धृतराष्ट्रेण स पुत्रेण विशाम् पते सदा त्वद्-अर्थम् राधेयः स कथम् निहतस् त्वया

Analysis

Word Lemma Parse
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सदा सदा pos=i
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
राधेयः राधेय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
निहतस् निहन् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s