Original

महारथः समाख्यातः सर्वयुद्धविशारदः ।धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः ॥ २६ ॥

Segmented

महा-रथः समाख्यातः सर्व-युद्ध-विशारदः धनुर्धराणाम् प्रवरः सर्वेषाम् एक-पूरुषः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
समाख्यातः समाख्या pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
धनुर्धराणाम् धनुर्धर pos=n,g=m,c=6,n=p
प्रवरः प्रवर pos=a,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एक एक pos=n,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s