Original

शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः ।रामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः ॥ २५ ॥

Segmented

शक्र-वीर्य-समः युद्धे यम-तुल्य-पराक्रमः राम-तुल्यः तथा अस्त्रे यः स कथम् वै निषूदितः

Analysis

Word Lemma Parse
शक्र शक्र pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
यम यम pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
तुल्यः तुल्य pos=a,g=m,c=1,n=s
तथा तथा pos=i
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
वै वै pos=i
निषूदितः निषूदय् pos=va,g=m,c=1,n=s,f=part