Original

तत्त्वा पृच्छामि कौन्तेय यथा ह्यकुशलस्तथा ।तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वया हतः ॥ २४ ॥

Segmented

तत् त्वा पृच्छामि कौन्तेय यथा ह्य् अकुशलस् तथा तन् मे आचक्ष्व कार्त्स्न्येन यथा कर्णस् त्वया हतः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यथा यथा pos=i
ह्य् हि pos=i
अकुशलस् अकुशल pos=a,g=m,c=1,n=s
तथा तथा pos=i
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
यथा यथा pos=i
कर्णस् कर्ण pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part