Original

न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे ।तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् ॥ २३ ॥

Segmented

न प्राप्त-पूर्वम् यद् भीष्मात् कृपाद् द्रोणाच् च संयुगे तत् प्राप्तम् अद्य मे युद्धे सूतपुत्रान् महा-रथात्

Analysis

Word Lemma Parse
pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
पूर्वम् पूर्वम् pos=i
यद् यत् pos=i
भीष्मात् भीष्म pos=n,g=m,c=5,n=s
कृपाद् कृप pos=n,g=m,c=5,n=s
द्रोणाच् द्रोण pos=n,g=m,c=5,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
सूतपुत्रान् सूतपुत्र pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s