Original

सोऽहं तेनैव वीरेण समरेष्वपलायिना ।सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः ॥ २१ ॥

Segmented

सो ऽहम् तेन एव वीरेण समरेष्व् अपलायिना स हयः स रथः पार्थ जित्वा जीवन् विसर्जितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
वीरेण वीर pos=n,g=m,c=3,n=s
समरेष्व् समर pos=n,g=m,c=7,n=p
अपलायिना अपलायिन् pos=a,g=m,c=3,n=s
pos=i
हयः हय pos=n,g=m,c=1,n=s
pos=i
रथः रथ pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
जित्वा जि pos=vi
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
विसर्जितः विसर्जय् pos=va,g=m,c=1,n=s,f=part